Sankhya Karika / Samkhya Karika / Sankhyakarika / Samkhyakarika

हरि ॐ तत् सत्॥ Hari Om Tat Sat.

Thursday, August 23, 2018

Karika 1

›
दुःखत्रयाभिघातात् जिज्ञासा तदभिघातके Alternatives: तदवघातके, तदपघातके हेतौ। दृष्टे साऽपार्था Alternative: सापार्था चेन्नैकान्तात्यन्ततोऽभा...
3 comments:

Karika 2

›
दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः। तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात्॥ २॥ Translation by Henry Thomas Colebrook...

Karika 3

›
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोड़शकस्तु Alternative: षोडशकस्तु विकारो Alternative: विकारः न प्रकृतिर्न विकृतिः पुरुषः॥...

Karika 4

›
दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात्। त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि॥ ४॥ Translation by Henry Thomas Colebrooke...
Wednesday, August 22, 2018

Karika 5

›
प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम्। तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु॥ ५॥ Translation by Henry Thomas Colebrooke...
›
Home
View web version
Powered by Blogger.